Śrīkoṣa
Chapter 42

Verse 42.103

चक्रं दक्षिणदिग्भागे शार्ङ्गाकारं तु यातुदिक् ।
आप्यं गदाकृतिं प्राग्वन्मालाख्या वायवे पदे ॥ १०३ ॥