Śrīkoṣa
Chapter 42

Verse 42.106

समेखला वै विषमास्सर्वेषां पूर्ववद्द्विज ।
यथोक्तलक्षणा कार्या योनिः पिप्पलपत्रवत् ॥ १०६ ॥