Śrīkoṣa
Chapter 42

Verse 42.108

सम्पाद्य मानयुक्तं वा तर्पणे सर्वकर्मणाम् ।
वास्त्वङ्गविबुधानां च लोकेशानां महामते ॥ १०८ ॥