Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 42
Verse 42.113
Previous
Next
Original
प्राक् प्राप्तैर्लोकनाथाद्यैर्द्वास्स्थैः क्षेत्रतलागृहैः (क्, ख्: क्षेत्रलतागृहैः) ।
दर्पणैश्चामरैश्चित्रैर्घण्टाबृन्दैस्स्वरान्वितैः ॥ ११३ ॥
Previous Verse
Next Verse