Śrīkoṣa
Chapter 42

Verse 42.115

शालितण्डुलपात्रैस्तु सहिरण्यैः फलोद्वहैः ।
लाजसिधार्थकैर्बीजभाजनैः षड्रसान्वितैः ॥ ११५ ॥