Śrīkoṣa
Chapter 42

Verse 42.116

सत्सुगन्धैस्त्वगेलाद्यैः पात्रैः पूगफलैस्ततः ।
मधूकबदरीलाक्षा-इक्षुभिस्त्रिफलैः फलैः ॥ ११६ ॥