Śrīkoṣa
Chapter 42

Verse 42.119

शुभे ग्रहेऽनुकूले च नक्षत्रे सुस्थिरे ततः ।
लग्ने स्थिरे स्थिरांशे च परिशुद्धे गुणान्विते ॥ ११९ ॥