Śrīkoṣa
Chapter 42

Verse 42.122

द्वारपालार्चनं कृत्वा यागागारं प्रविश्य च ।
संस्मृत्य स्वासने व्याप्तिमर्चयित्वोपविश्य च ॥ १२२ ॥