Śrīkoṣa
Chapter 42

Verse 42.127

उपदेष्टा च मन्त्राणां द्विजादीनां समर्चने ।
दक्षिणे स्वात्मनः कुर्यादेकचितं समाहितम् ॥ १२७ ॥