Śrīkoṣa
Chapter 42

Verse 42.128

ततः समाचरेत् न्यासं द्वादशाक्षरमूर्तिना ।
मन्त्राभिमानशक्तिं वै समालम्ब्य धिया ततः ॥ १२८ ॥