Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 5
Verse 5.155
Previous
Next
Original
ततो द्वितीयपङ्क्तौ तु द्वितीयं (ख्: द्वीतीयाम्) परिशोधयेत् ।
एवमंशकबिम्बं च कृत्वा द्वारोपमं भवेत् ॥ १५५ ॥
Previous Verse
Next Verse