Śrīkoṣa
Chapter 42

Verse 42.131

पवित्रकैस्तु हेमाढ्यैर्धूपयित्वा यथाक्रमम् ।
प्रयतस्ससहायश्च स्थपतिश्चोपवेशयेत् ॥ १३१ ॥