Śrīkoṣa
Chapter 42

Verse 42.133

शैलजान्यनुकल्पे तु मृत्कुम्भान्यथवाब्जज ।
तत्र मध्यमकुम्भं यत् चतुर्विंशाङ्गुलेन च ॥ १३३ ॥