Śrīkoṣa
Chapter 42

Verse 42.136

फलैश्च विविधैश्चैव सह सम्पूर्य वै मृदा ।
आकोट्य खादिरैः काष्ठैः प्रबलैरम्बुसञ्चिताः ॥ १३६ ॥