Śrīkoṣa
Chapter 42

Verse 42.147

पठेदेकायनं पश्चात् शिवसङ्कल्पमेव च ।
ऋग्वेदज्ञो यजुर्ज्ञोऽथ भद्रोनं समुदीर्यं च ॥ १४७ ॥