Śrīkoṣa
Chapter 42

Verse 42.149

पवित्रमन्त्रैरखिलैर्वैदिकैः पाञ्चरात्रिकैः ।
कन्यां च सौम्यदिग्भागे ऐशान्यां वालयावने ॥ १४९ ॥