Śrīkoṣa
Chapter 42

Verse 42.154

अवतार्य बहिः कुर्यात् पूजनं प्राग्यथोदितम् ।
पूर्णाहुतिं विनाग्नौ तु तर्पयित्वा यथाविधि ॥ १५४ ॥