Śrīkoṣa
Chapter 42

Verse 42.155

यजेद्वास्तु नराद्यं वै सुरसङ्घं तदङ्गकम् ।
शतं शतार्धं पादं वा आहुतीनां समापयेत् ॥ १५५ ॥