Śrīkoṣa
Chapter 42

Verse 42.158

शैलजं मृन्मयोत्थं वा सुपक्वं सुदृढं शुभम् ।
भृङ्गारतुल्यमष्टाश्रं शङ्खाकारं तु वोच्छ्रितम् ॥ १५८ ॥