Śrīkoṣa
Chapter 5

Verse 5.158

ततः पादचतुष्कं तु यथा कुर्यात् तदुच्यते ।
एकैकं षोडशांशेन चरणं गात्रकाकृतिम् ॥ १५८ ॥