Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 42
Verse 42.161
Previous
Next
Original
गायत्र्याष्टाक्षरेणैव द्वादशाक्षरविद्यया ।
सुवर्णसिकताभिस्तु रत्नैर्मुक्ताफलादिकैः ॥ १६१ ॥
Previous Verse
Next Verse