Śrīkoṣa
Chapter 42

Verse 42.162

धातुभिश्चाखिलैर्धान्यैरथान्यैः पारतादिकैः ।
सिद्धार्थकान्वितैर्बीजैर्धान्यैर्नीवारपूर्वकैः ॥ १६२ ॥