Śrīkoṣa
Chapter 42

Verse 42.165

चतुर्णामथ चान्येषां रत्नराट् कौस्तुभाभिधः ।
समन्त्रेण स्वनाम्ना च निधिनाथैस्समन्विताम् ॥ १६५ ॥