Śrīkoṣa
Chapter 42

Verse 42.167

ब्राह्मं चतुष्पदं क्षेत्रं नयेदष्टच्छदात्मना ।
न्यस्य सार्वेश्वरं कुम्भं मध्यतः कर्णिकोदरे ॥ १६७ ॥