Śrīkoṣa
Chapter 5

Verse 5.159

किन्तु तद्बिम्बमेकैकं चतुर्भागान्वितं भवेत् ।
द्वौ बिम्बौ द्वारसदृशौ पीठात् प्राग्दिशि संस्थितौ ॥ १५९ ॥