Śrīkoṣa
Chapter 42

Verse 42.173

चतुश्शक्तिनिरुद्धं च तत्र मध्यगते घटे ।
शक्तिर्वा या परा देवी विश्वसन्धारणक्षमा ॥ १७३ ॥