Śrīkoṣa
Chapter 42

Verse 42.174

प्रभासावैश्वरी दिक्षु ज्ञानशक्त्यामृता च सा ।
विदिग्घटसमूहे तु स्मरेदानन्दलक्षणा ॥ १७४ ॥