Śrīkoṣa
Chapter 42

Verse 42.177

द्वादशाक्षरमन्त्रेण जप्तव्यं च समाचरेत् ।
सन्निरोधं द्विषट्कार्णे * * * * * * * * न सन्नि ॥ १७७ ॥