Śrīkoṣa
Chapter 42

Verse 42.178

यजुर्ज्ञं त्वथ सञ्चोद्य युज्यतेति च यद्यजुः ।
ऋचं च पौरुषं सूक्तं सामज्ञो विष्णुसञ्ज्ञितः ? ॥ १७८ ॥