Śrīkoṣa
Chapter 42

Verse 42.180

नमस्कारसमोपेतं ततस्साम रथन्तरम् ।
आहुत्वा (हा) हर्षपूर्वं वै ऋन्वेदं समुदीरयेत् ॥ १८० ॥