Śrīkoṣa
Chapter 42

Verse 42.182

आपाद्यमथ सर्वेषां सुधालेपेन चैव हि ।
दिगष्टकं मुद्रणीयं क्षेत्रं शक्त्यष्टकेन तु ॥ १८२ ॥