Śrīkoṣa
Chapter 42

Verse 42.191

दद्यादाहुतिकं सर्वं कर्मणां पूरणाय च ।
एतावदुक्तमब्जाक्ष मुख्यकल्पं मया च ते ॥ १९१ ॥