Śrīkoṣa
Chapter 42

Verse 42.193

मन्त्रव्यूहं यथोक्तं च स्थलगोपलगं न्यसेत् ।
सर्वशक्तिमयीमेकां शक्तिं वै पारमेश्वरीम् ॥ १९३ ॥