Śrīkoṣa
Chapter 42

Verse 42.199

सांसारीनां बहिर्यावदाचरेत् स्थपतिं पुनः ।
विश्वकर्मा पुरस्कृत्य अन्येषां पिशिताशिनाम् ॥ १९९ ॥