Śrīkoṣa
Chapter 5

Verse 5.162

द्वे द्वे बिम्बे ह्युदग्याम्ये कुर्यात् त्यक्त्वा परं पदम् ।
ईशानात्त्वग्निवायव्यकोणेषु कमलोद्भव ॥ १६२ ॥