Śrīkoṣa
Chapter 43

Verse 43.1

प्रासादावासतः कोणे समारभ्य यथारुचि ।
प्राङ्कणं (ग्, घ्: प्राङ्कणं सर्वतो दिक्षु; ख्: प्राङ्कणं सर्वदिक् त्यक्त्वा) सर्वदिक्कृत्वा प्राकारं परिकल्पयेत् ॥ १ ॥