Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 43
Verse 43.1
Previous
Next
Original
प्रासादावासतः कोणे समारभ्य यथारुचि ।
प्राङ्कणं (ग्, घ्: प्राङ्कणं सर्वतो दिक्षु; ख्: प्राङ्कणं सर्वदिक् त्यक्त्वा) सर्वदिक्कृत्वा प्राकारं परिकल्पयेत् ॥ १ ॥
Previous Verse
Next Verse