Śrīkoṣa
Chapter 43

Verse 43.4

एकरूपं हि वा नाना लक्षणं भगवद्वशात् ।
यथाभिमतमानं च प्रासादाभासमात्रकम् ॥ ४ ॥