Śrīkoṣa
Chapter 43

Verse 43.5

पक्वेष्ठकाश्मदारूत्थं तत्र कोणचतुष्टये ।
चतुष्कं विहितं विप्र अष्टकं कल्पयेद्यदि ॥ ५ ॥