Śrīkoṣa
Chapter 43

Verse 43.9

द्वारं सुखप्रवेशं च सङ्कटानां गुणावहम् ।
कृतायां शुद्धविहितं ऋक्षेणानुगतम् ? ॥ ९ ॥