Śrīkoṣa
Chapter 43

Verse 43.10

विस्तारायामयोश्चैव आदायाङ्गुलसन्ततिम् ।
शुभाय ऋक्षलाभार्थं गुणयेच्च परस्परम् ॥ १० ॥