Śrīkoṣa
Chapter 43

Verse 43.11

शोधयेद्वाथ लाभार्थं मुष्टिभिश्चाङ्गुलिस्थितिः ।
एकत्रिपञ्च वै सप्त शेषास्सर्वे शुभास्स्मृताः ॥ ११ ॥