Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 43
Verse 43.11
Previous
Next
Original
शोधयेद्वाथ लाभार्थं मुष्टिभिश्चाङ्गुलिस्थितिः ।
एकत्रिपञ्च वै सप्त शेषास्सर्वे शुभास्स्मृताः ॥ ११ ॥
Previous Verse
Next Verse