Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 43
Verse 43.13
Previous
Next
Original
आदेकात् सप्तविंशान्तं शेषान्तं हृष्टमाचरेत् ।
वरयेदङ्गुलं चैकं पादयोर्वा प्रयत्नतः ॥ १३ ॥
Previous Verse
Next Verse