Śrīkoṣa
Chapter 43

Verse 43.15

शयनासन आसीनस्सुपर्णस्थस्य वा विभोः ।
दिक्त्रयेऽभिमते चैव एकं वा दिक्त्रये त्रयः ॥ १५ ॥