Śrīkoṣa
Chapter 43

Verse 43.16

उपविष्टं तु याम्यायां पश्चिमे या दिगुत्थितम् ।
उदग्दिग्दक्षिणद्वारे प्रासादे गरुडासनम् ॥ १६ ॥