Śrīkoṣa
Chapter 43

Verse 43.19

तमास्थापनसञ्ज्ञं च विशेषं कमलोद्भव ।
सम्पन्ने ब्रह्मपाषाणसंस्कारे पैठिकेऽपि च ॥ १९ ॥