Śrīkoṣa
Chapter 43

Verse 43.24

प्रासादान्तरभित्तीनां लिखितं वाम्बरादिके ।
सिध्यर्थं साधकेन्द्रैस्तु सिद्धिकालावधिं तु वै ॥ २४ ॥