Śrīkoṣa
Chapter 43

Verse 43.26

तं विप्र चलनाख्यं तु स्थितिस्थापनमेव च ।
क्ष्माभङ्गैर्जलपूर्वैस्तु दोषैर्या चातिदूषिता ॥ २६ ॥