Śrīkoṣa
Chapter 43

Verse 43.27

उद्धृत्य योजनान्यत्र स्थाने तु शुभलक्षणे ।
सम्यक् स्संस्थापनाद् भूयस्संस्थापनमुदाहृतम् ॥ २७ ॥