Śrīkoṣa
Chapter 5

Verse 5.165

शेषं पङ्क्तिद्वयेनैव यथा कुर्यात् तदुच्यते ।
कण्ठोपकण्ठसंयुक्तं द्वारं षड्भागनिर्मितम् ॥ १६५ ॥