Śrīkoṣa
Chapter 43

Verse 43.30

बोद्धव्यं तद्विशेषं च स्थापनोत्थापनं तु वै ।
ज्ञानसङ्घोज्झितत्वाच्च एकदिक्सममीक्षणात् ॥ ३० ॥